वांछित मन्त्र चुनें

न यः स॒म्पृच्छे॒ न पुन॒र्हवी॑तवे॒ न सं॑वा॒दाय॒ रम॑ते । तस्मा॑न्नो अ॒द्य समृ॑तेरुरुष्यतं बा॒हुभ्यां॑ न उरुष्यतम् ॥

अंग्रेज़ी लिप्यंतरण

na yaḥ sampṛcche na punar havītave na saṁvādāya ramate | tasmān no adya samṛter uruṣyatam bāhubhyāṁ na uruṣyatam ||

पद पाठ

न । यः । स॒म्ऽपृच्छे॑ । न । पुनः॑ । हवी॑तवे । न । स॒म्ऽवा॒दाय॑ । रम॑ते । तस्मा॑त् । नः॒ । अ॒द्य । सम्ऽऋ॑तेः । उ॒रु॒ष्य॒त॒म् । बा॒हुऽभ्या॑म् । नः॒ । उ॒रु॒ष्य॒त॒म् ॥ ८.१०१.४

ऋग्वेद » मण्डल:8» सूक्त:101» मन्त्र:4 | अष्टक:6» अध्याय:7» वर्ग:6» मन्त्र:4 | मण्डल:8» अनुवाक:10» मन्त्र:4